Tuesday, June 21, 2011

Sankat-Nashan Shri Ganesh Ganapati Stotram

Pranamya Shirasa Devam Gouri Putram Vinayakam |
Bhakthaavaasam Smarennity-Maaayuh Kaamarth Siddhaye || 1 ||

Prathamam Vakratundam Cha Ekadantam Dviteeyakam |
Triteeyam Krishna-Pingaaksham Gajavaktram Chaturthakam || 2 ||

Lambodaram Panchamam Cha Shashtam Vikatamev Cha |
Saptamam Vighna-Raajendram Dhoomravarnam Taathashtakam || 3 ||

Navamam Bhalachandram Cha Dasham Tu Vinayakam |
Ekaadhasham Ganapati Dwaadasham Tu Gajaananam || 4 ||

Dwaad-Shaitani Naamani Trisandhyam Yaha Pathainnaraha |
Na Cha Vighnabhayam Tasya Sarva-Siddhi-Karam Param || 5 ||

Vidyarthi  Labhathe Vidyam Dhanaarthi Labhate Dhanam |
Putraarthi Labhathe Putraan Moksharthi  Labhate Gatim || 6 ||

Japed Ganapati-Stotram Shadbhirmaasaih Phalam Labhet |
Samvatsaren Siddhim Cha Labhate Naatra Samshayaha || 7 ||

Ashtabhyo Brahmanebhyashcha Likithvaa Yeh Samarpayet |
Tasya Vidhya Bhavet Sarva Ganeshasya Prasaadataha|| 8 ||

| Eti Shree Narad Purane Sankata Nashanam Ganesha Strotram Sampoornam |

To read in Devanagari or Sanskrit click here. 

No comments: