Monday, April 16, 2012

Saraswati Stotra

Yaa Kundendu Tushaar Haar Dhavalaaa Yaa Shubhra Vastraa-Vrutaa |
Yaa Veenaa Vardand Mandit Karaa Yaa Shwet Padmaasanaa ||
Yaa Brahmaachyut Shankar Prabhruti-Bhirdevaih Sadaa Vanditaa |
Saa Maa Paatu Saraswati Bhagawati Nihi-Sheshajaadyapahaa || 1 ||

Ashaasu Raashi Bhav Dang Valli
Bhasaiv Daaseekrut Dugdh Sindhum |
Mand Smitai Nirnindit Sharadendu
Vande-Arvindaasan Sundari Twaam || 2 ||

Shaaradaa Sharadaambhoj Vadanaambuje |
Sarvadaa Sarvadaa Smaakam Sannidhim Sannidhim Kriyaat || 3 ||

Saraswatim Cha Taam Noumi Vaagdhishthaatru Devataam |
Devatvam Pratipadhyante Yadanugrahato Janaha || 4 ||

Paatu No Nikash-graavaa Matihemnaha Saraswati |
Praadnyetar Parichchedam Vachasev Karoti Yaa || 5 ||

Shuklaam Brahm Vichaar Saar Paramaadyaam Vyaapinim
Veenaa Pustak Dhaarinim Bhayadaam Jaadyandhakaaraa-pahaam |
Haste Sphatik Maalikaam Cha Dadhatim Padmaasane Sansthitaam |
Vande Taam Parameshwarim Bhagawatim Buddhipradaam Shaaradaam || 6 ||

Veenaadhare Vipul Mangal Daansheele |
Bhaktaarti Naashini Viranchi Hareesh Vandhye |
Keerti Pradekhil Manorathade Mahaarhe |
Vidyaa Pradaayini Saraswati Noumi Nityam || 7 ||

Shwetaabj Poorn Vimalaasan Sansthite He
Shwetaambaraavrut Manohar Manjugaatre |
Udyanmano-gyasit Pankaj Manjulaasye |
Vidyaa Pradaayini Saraswati Noumi Nityam || 8 ||

Maatastwadeeya-pad Pankaj Bhaktiyuktaaha
Ye Twaam Bhajanti Nikhilaan Paraanvihaay |
Te Nirjartwamahi Yaanti Kalevaren |
Bhoovahi Vaayu Gaganaambu-vinirmiten || 9 ||

Mohaandhakaar Bharite Hridaye Madiye
Matah Sadaiv Kuru Vaasmudaar Bhaave
Swiyaakhilaa Vay Nirmal Suprabhaabhihi
Sheeghr Vinaashay Manogatam Andhakaaram || 10 ||

Brahmaa Jagat Srujati Paalayantindireshah
Shambhurvinaadhayati Devi Tav Prakat-prabhaave
N Syuhu Kathchchidapi Te Nijakaaryadakshahaa || 11 ||

Lakshmi Mredhaa Dharaa Pushtihi Gouri Tushthihi Prabhaa Dhrutihi |
Etaabhihi Paahi Tanubhirashtaabhirmaam Saraswati || 12 ||

Saraswatyei Namo Nityam Bhadrakaalyei Namo Namah |
Ved Vedaant Vedaagya Vidyaa Sthaanebhy Eva Ch || 13 ||

Saraswati Mahaabhaage Vidye Kamal-lochane |
Vidyaaroope Vishaalaakshi Vidyaam Dehi Namostu Te || 14 ||

Yadaksharam Padam Bhrashtam Maatraaheenam Ch Yadbhavet
Tatsarvam Kshyamyataam Devi Praseed Parameshwari || 15 ||

No comments: